Marathi



vaYaa-vanaatIla maasao

}YNa kiTbaMQaatIla jalas~aotMamaQyao – nadI, KaDI, tlaava, DbakI [.maQyao Anaok p`karcao gaaoD paNyaatIla p`jaatIMcao maasao vaastvya krtat.eka A^maoJaa^nacyaa p`doSaat %yaMacyaa 3000 cyaa var &at p`jaatI Aahot AaiNa kdaicat itt@yaaca A&at p`jaatI AsaU SaktIla.

gaaoD paNyaacyaa ma%syaalayaMamaQyao zovalaolao }YNa kiTbaMQaIya maasao maULcao vaYaa-vanaatIlaca Asatat.eMjalaifSa,inaAa^na ToT/a,iDsksa AaiNa saamaanya AlgaI KaNaaro k^T ifSa Asao maasao ho dixaNa AmaoirkotIla }YNa kiTbaMQaIya jaMgalaatlaoca Aahot.D^inaAa^sa,gauramaI,sayaamaI fayaiTMga ifSa (bao+a) AaiNa @laa]na laa^ca ho maasao maa~ AiSayaatlao Aahot.






Rhett A. Butler








doc | html | PDF\n

©2008 Rhett Butler